B 194-17 Madhyapīṭhabalipūjāvidhi

Manuscript culture infobox

Filmed in: B 194/17
Title: Madhyapīṭhabalipūjāvidhi
Dimensions: 28.5 x 12 cm x 34 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/669
Remarks:


Reel No. B 0194/17

Inventory No. 28552

Title Madhyapῑṭhabalipūjāvidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 28.5 x 12.5 cm

Binding Hole(s)

Folios 34

Lines per Page10

Foliation figures in the lower right-hand corner of the verso

Scribe

Date of Copying NS 827

Place of Copying

King Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/669

Manuscript Features

Excerpts

«Beginning»


❖ mānavagotrayajamānasya śrīsrījayabhūpatīndramallavarmaṇa śrī3kaumārīdevyāprītyarthaṃ

prāsādoparisuvarṇṇapaṭakalaśachatrasuvarṇapuṣpamālādhvajāvarohanabhairavāgni


ahorātrasahasrāhutiyajñaśāntibalyārcananimityarthaṃ (exp. 3b)


❖ arthaḥ dathuyāguli bali likhyate ||


brāhmaṇa ācāryye josi thvate sanaṃ sthiṃrahārāvavayāva || maṇḍapanapi urttarasoya majirasā pūrvva soyaṃteva || bali viya pāṭha yāya

caṇḍi || gajurachākuhnuyā velā anukramana hṅāliṃteva thva yāya || || ona hṅā onaṃli dinapatiṃ rajasārāsakarmmācana yāya dhunakāva

bali viya pāṭha yāya || balipāta 1 dathusa pūrvvapāta 1 dakṣiṇapāta 1 paścimasa pāta 1 || urttarasa pāta 1 || īśānasa pāta 1 ||

arghapātra || jalapātra || paṃcabali || || gaṇavatuka || thvate paṭavāsana coyā va jiyake || \\ laṃkhana hāya || (fol. 1v1–8)


«End»


ambe pūrvvagataṃ (padaṃ) bhagavati caitanyarūpā(t)mikā |

jñānecchā bahu(lā) tathā hariharau brahmāmarīcitrakaṃ(!) ||

bhāsva(d) bhairavapaṃcakaṃ tad anu ca śrīyoginīpañcakaṃ |

candrārkā ca marīciṣaṭkavimalaṃ māṃ pātu nityaṃ śrīkujā || (!)


sa(ṃ)hāramudrayā balivisarjjana || sākṣi thāya || bali cchoya vidhi || dathu pāṭa galālaṃkhu || pūrvvapāṭa balisa paṃmagāva ||

dakṣiṇapāṭa bali || bheraju urttaraāṭabali pulako || īśānabali golajā dako sālāṅa || paścimapāṭabali vaṭuka dumāju || parasekada

sakalaṃ dukhāpikhā cchoya || || (fol. 34r5–34v1)


«Colophon(s)»


iti śrī3siddhilakṣmīmantraprakāśe jayadrathe vidyāpīṭhe pratyaṃgīyyā kṣetrābalipāṭhastava samāptaṃ || (!) || (fol. 8r1–3)

thvate dathuyā sāṃ soya caya pāṭhabali pūjāvidhi samāptaḥ || || 1 samvat 827 bhādra sudi 13 śrīśrī jayabhūpatīndramalladevasana

śrī3kaumārīskelupolalayā gajuli ccāya dayakā juroro || || śubha || (fol. 34v1–2)


iti śrīśivaśaktisamarasatvamahāmāyāstotraṃ samāptaṃ || || (fol. 31r5)


Microfilm Details

Reel No. B 0194/17

Date of Filming none

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 19-07-2012

Bibliography